B 251-7 Mahābhārataprakīrṇapatra
Manuscript culture infobox
Filmed in: B 251/7
Title: Mahābhārata
Dimensions: 45.5 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/863
Remarks: Mahāprasthānikaparvan; part of A 308/12, B 250/2, B 243/7, B 250/3, B 250/8, A 308/14, B 245/4, B 245/5, A 303/9, B 251/7, A 310/4
Reel No. B 251/7
Inventory No. 30954
Title Mahābhārataprakīrṇapatra
Remarks
Author Krṣṇadvaipāyana
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Newari
Materialpaper
State incomplete
Size.45. 5 x 12.0
Binding Hole(s)
Folios 6
Lines per Page 9
Foliation figures are mentioned some folios on the verso, in the lower right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No.1/863
Manuscript Features
Excerpts
«Beginning »
ladharmāś ca śāśvatāḥ |
tathān(!) naḥ kuladharmmāṇāṃ manuṣyāṇāṃ janārddana ||
narake niyataṃ vāso bhavatīty anuśuśruma ||
aho bata mahat pāpaṃ karttuṃ vyavasitā vayaṃ ||
yad rājyasukhalobhena, hantuṃ svajanam udyatāḥ |
yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ |
dhārttarāṣṭrā raṇe hanyus tan me kṣemakaraṃ bhavet || || (exp. 2t1–3)
End
yudhiṣṭhiras tu devendram evamā(!)dinam īśvaraṃ |
punar evābravīd dhāmān idaṃ vacanam arthavit ||
tair vvinā notsahe vastum ahan detyanibarhaṇa |
gantum icchāmi tatrāhaṃ yatra me bhrātaro gatāḥ ||
yatrā sā bṛhatī ramyā buddhisattvaguṇānvitā ||
draupadī yoṣitāṃ śreṣṭhā, yatra caiva sutā mama || || (exp. 8t6–8)
Colophon
iti śrīmahābhārate mahāprasthānikaṃ samāptaṃ || || śubham astu || || (exo. 8t8)
Microfilm Details
Reel No. B 251/7
Date of Filming 28-03-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 03-01-2012
Bibliography