B 251-7 Mahābhārataprakīrṇapatra

Manuscript culture infobox

Filmed in: B 251/7
Title: Mahābhārata
Dimensions: 45.5 x 12 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/863
Remarks: Mahāprasthānikaparvan; part of A 308/12, B 250/2, B 243/7, B 250/3, B 250/8, A 308/14, B 245/4, B 245/5, A 303/9, B 251/7, A 310/4

Reel No. B 251/7

Inventory No. 30954

Title Mahābhārataprakīrṇapatra

Remarks

Author Krṣṇadvaipāyana

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Materialpaper

State incomplete

Size.45. 5 x 12.0

Binding Hole(s)

Folios 6

Lines per Page 9

Foliation figures are mentioned some folios on the verso, in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.1/863

Manuscript Features

Excerpts

«Beginning »


ladharmāś ca śāśvatāḥ |


tathān(!) naḥ kuladharmmāṇāṃ manuṣyāṇāṃ janārddana ||

narake niyataṃ vāso bhavatīty anuśuśruma ||


aho bata mahat pāpaṃ karttuṃ vyavasitā vayaṃ ||

yad rājyasukhalobhena, hantuṃ svajanam udyatāḥ |


yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ |

dhārttarāṣṭrā raṇe hanyus tan me kṣemakaraṃ bhavet || || (exp. 2t1–3)


End

yudhiṣṭhiras tu devendram evamā(!)dinam īśvaraṃ |

punar evābravīd dhāmān idaṃ vacanam arthavit ||


tair vvinā notsahe vastum ahan detyanibarhaṇa |

gantum icchāmi tatrāhaṃ yatra me bhrātaro gatāḥ ||


yatrā sā bṛhatī ramyā buddhisattvaguṇānvitā ||

draupadī yoṣitāṃ śreṣṭhā, yatra caiva sutā mama || || (exp. 8t6–8)


Colophon

iti śrīmahābhārate mahāprasthānikaṃ samāptaṃ || || śubham astu || || (exo. 8t8)

Microfilm Details

Reel No. B 251/7

Date of Filming 28-03-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 03-01-2012

Bibliography